B 344-5 Yantraratnāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/5
Title: Yantraratnāvalī
Dimensions: 24.9 x 10.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2953
Remarks:


Reel No. B 344-5 Inventory No. 82898

Title Yantraratnāvalī and Yantraratnāvalīsukhabodhinī

Remarks basic text with an auto commentary

Author Padmanābha

Subject Jyotiṣa

Language Sanskrit

Reference X

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 10.8 cm

Folios 9

Lines per Folio 10–12

Foliation figures in the lower right-hand margin on the verso

Illustrations a yantraratna (after the colophon)

Place of Deposit NAK

Accession No. 5/2953

Manuscript Features

The whole text is in reverse order.

Excerpts

«Beginning of the root text:»

śrīnarmadānugrahalabdhajanmanaḥ

pādāravindaṃ janakasya sadguroḥ ||     ||

(6) natvā triyāmāsamayāvabodhakaṃ

dhruvabhramaṃ yaṃtravaraṃ vravīmy athaḥ 1 || (fol. 1v5–6)

«Beginning of the commentary:»

śrīgurugaṇeśābhyān namaḥ

atha yaṃtrādhikāre dhruvabhramākhyayaṃtrādhikāram ārabhyate | atra nirvighnaparisamāptyartham abhimateṣṭadevatā(2)namaskāram indravajrayā ʼʼha | athety anantaraṃ dhruvabhramaṃ nāma yaṃtravaraṃ yaṃtrāṇām madhye varaṃ śreṣṭhaṃ (fol. 1v1–2)

«End of the root text:»

nakṣatrāt samayajñānaṃ tamiśrāyāḥ puroditaṃ |

dhruvāt kenāpi na proktaṃ tad e(9)tat kautukāt kṛtaṃ 31 (fol. 8v8–9)

«End of the commentary:»]

tadrātrau vivāhādāv upayogī madhyacaṃ(2)cur madhyalagne lagati tasmād api nirayanaṃ kṛtvā madhyalagnaṃ gaṇitāgatasāmyaṃ bhavati 30

atha graṃthopasaṃhāram anuṣṭubhā ʼʼha | spaṣṭā(3)rthaḥ | (fol. 9r1–3)

«Colophon of the root text:»

iti narmadātmajaśrīpadmanābhaviracitāyāṃ yaṃtraratnāvalyāṃ dhruvabhrmādhikāraḥ 2 (fol. 8v9)

«Colophon of the commentary:»

iti śrīnarmadātmajaśrīpadmanābhaviracitayaṃtraratnāvalyāṃ dhruvabhramayaṃtrādhikāravyākhyāyāṃ svakṛtasukhabodhinyāṃ dvitīyo ʼdhyāyaḥ (4) ❖ ||     || (fol. 9r3–4)

Microfilm Details

Reel No. B 344/5

Date of Filming 09-08-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-05-2007

Bibliography